Declension table of ?kāryabhājā

Deva

FeminineSingularDualPlural
Nominativekāryabhājā kāryabhāje kāryabhājāḥ
Vocativekāryabhāje kāryabhāje kāryabhājāḥ
Accusativekāryabhājām kāryabhāje kāryabhājāḥ
Instrumentalkāryabhājayā kāryabhājābhyām kāryabhājābhiḥ
Dativekāryabhājāyai kāryabhājābhyām kāryabhājābhyaḥ
Ablativekāryabhājāyāḥ kāryabhājābhyām kāryabhājābhyaḥ
Genitivekāryabhājāyāḥ kāryabhājayoḥ kāryabhājānām
Locativekāryabhājāyām kāryabhājayoḥ kāryabhājāsu

Adverb -kāryabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria