Declension table of ?kāryātipātinī

Deva

FeminineSingularDualPlural
Nominativekāryātipātinī kāryātipātinyau kāryātipātinyaḥ
Vocativekāryātipātini kāryātipātinyau kāryātipātinyaḥ
Accusativekāryātipātinīm kāryātipātinyau kāryātipātinīḥ
Instrumentalkāryātipātinyā kāryātipātinībhyām kāryātipātinībhiḥ
Dativekāryātipātinyai kāryātipātinībhyām kāryātipātinībhyaḥ
Ablativekāryātipātinyāḥ kāryātipātinībhyām kāryātipātinībhyaḥ
Genitivekāryātipātinyāḥ kāryātipātinyoḥ kāryātipātinīnām
Locativekāryātipātinyām kāryātipātinyoḥ kāryātipātinīṣu

Compound kāryātipātini - kāryātipātinī -

Adverb -kāryātipātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria