Declension table of ?kāryātipātin

Deva

MasculineSingularDualPlural
Nominativekāryātipātī kāryātipātinau kāryātipātinaḥ
Vocativekāryātipātin kāryātipātinau kāryātipātinaḥ
Accusativekāryātipātinam kāryātipātinau kāryātipātinaḥ
Instrumentalkāryātipātinā kāryātipātibhyām kāryātipātibhiḥ
Dativekāryātipātine kāryātipātibhyām kāryātipātibhyaḥ
Ablativekāryātipātinaḥ kāryātipātibhyām kāryātipātibhyaḥ
Genitivekāryātipātinaḥ kāryātipātinoḥ kāryātipātinām
Locativekāryātipātini kāryātipātinoḥ kāryātipātiṣu

Compound kāryātipāti -

Adverb -kāryātipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria