Declension table of ?kāryātipāta

Deva

MasculineSingularDualPlural
Nominativekāryātipātaḥ kāryātipātau kāryātipātāḥ
Vocativekāryātipāta kāryātipātau kāryātipātāḥ
Accusativekāryātipātam kāryātipātau kāryātipātān
Instrumentalkāryātipātena kāryātipātābhyām kāryātipātaiḥ kāryātipātebhiḥ
Dativekāryātipātāya kāryātipātābhyām kāryātipātebhyaḥ
Ablativekāryātipātāt kāryātipātābhyām kāryātipātebhyaḥ
Genitivekāryātipātasya kāryātipātayoḥ kāryātipātānām
Locativekāryātipāte kāryātipātayoḥ kāryātipāteṣu

Compound kāryātipāta -

Adverb -kāryātipātam -kāryātipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria