Declension table of ?kāryārthasiddhi

Deva

FeminineSingularDualPlural
Nominativekāryārthasiddhiḥ kāryārthasiddhī kāryārthasiddhayaḥ
Vocativekāryārthasiddhe kāryārthasiddhī kāryārthasiddhayaḥ
Accusativekāryārthasiddhim kāryārthasiddhī kāryārthasiddhīḥ
Instrumentalkāryārthasiddhyā kāryārthasiddhibhyām kāryārthasiddhibhiḥ
Dativekāryārthasiddhyai kāryārthasiddhaye kāryārthasiddhibhyām kāryārthasiddhibhyaḥ
Ablativekāryārthasiddhyāḥ kāryārthasiddheḥ kāryārthasiddhibhyām kāryārthasiddhibhyaḥ
Genitivekāryārthasiddhyāḥ kāryārthasiddheḥ kāryārthasiddhyoḥ kāryārthasiddhīnām
Locativekāryārthasiddhyām kāryārthasiddhau kāryārthasiddhyoḥ kāryārthasiddhiṣu

Compound kāryārthasiddhi -

Adverb -kāryārthasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria