Declension table of ?kāryārtha

Deva

MasculineSingularDualPlural
Nominativekāryārthaḥ kāryārthau kāryārthāḥ
Vocativekāryārtha kāryārthau kāryārthāḥ
Accusativekāryārtham kāryārthau kāryārthān
Instrumentalkāryārthena kāryārthābhyām kāryārthaiḥ kāryārthebhiḥ
Dativekāryārthāya kāryārthābhyām kāryārthebhyaḥ
Ablativekāryārthāt kāryārthābhyām kāryārthebhyaḥ
Genitivekāryārthasya kāryārthayoḥ kāryārthānām
Locativekāryārthe kāryārthayoḥ kāryārtheṣu

Compound kāryārtha -

Adverb -kāryārtham -kāryārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria