Declension table of ?kāryāpekṣin

Deva

NeuterSingularDualPlural
Nominativekāryāpekṣi kāryāpekṣiṇī kāryāpekṣīṇi
Vocativekāryāpekṣin kāryāpekṣi kāryāpekṣiṇī kāryāpekṣīṇi
Accusativekāryāpekṣi kāryāpekṣiṇī kāryāpekṣīṇi
Instrumentalkāryāpekṣiṇā kāryāpekṣibhyām kāryāpekṣibhiḥ
Dativekāryāpekṣiṇe kāryāpekṣibhyām kāryāpekṣibhyaḥ
Ablativekāryāpekṣiṇaḥ kāryāpekṣibhyām kāryāpekṣibhyaḥ
Genitivekāryāpekṣiṇaḥ kāryāpekṣiṇoḥ kāryāpekṣiṇām
Locativekāryāpekṣiṇi kāryāpekṣiṇoḥ kāryāpekṣiṣu

Compound kāryāpekṣi -

Adverb -kāryāpekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria