Declension table of ?kāryākṣepa

Deva

MasculineSingularDualPlural
Nominativekāryākṣepaḥ kāryākṣepau kāryākṣepāḥ
Vocativekāryākṣepa kāryākṣepau kāryākṣepāḥ
Accusativekāryākṣepam kāryākṣepau kāryākṣepān
Instrumentalkāryākṣepeṇa kāryākṣepābhyām kāryākṣepaiḥ kāryākṣepebhiḥ
Dativekāryākṣepāya kāryākṣepābhyām kāryākṣepebhyaḥ
Ablativekāryākṣepāt kāryākṣepābhyām kāryākṣepebhyaḥ
Genitivekāryākṣepasya kāryākṣepayoḥ kāryākṣepāṇām
Locativekāryākṣepe kāryākṣepayoḥ kāryākṣepeṣu

Compound kāryākṣepa -

Adverb -kāryākṣepam -kāryākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria