Declension table of ?kāryākṣamā

Deva

FeminineSingularDualPlural
Nominativekāryākṣamā kāryākṣame kāryākṣamāḥ
Vocativekāryākṣame kāryākṣame kāryākṣamāḥ
Accusativekāryākṣamām kāryākṣame kāryākṣamāḥ
Instrumentalkāryākṣamayā kāryākṣamābhyām kāryākṣamābhiḥ
Dativekāryākṣamāyai kāryākṣamābhyām kāryākṣamābhyaḥ
Ablativekāryākṣamāyāḥ kāryākṣamābhyām kāryākṣamābhyaḥ
Genitivekāryākṣamāyāḥ kāryākṣamayoḥ kāryākṣamāṇām
Locativekāryākṣamāyām kāryākṣamayoḥ kāryākṣamāsu

Adverb -kāryākṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria