Declension table of ?kāryādhipa

Deva

MasculineSingularDualPlural
Nominativekāryādhipaḥ kāryādhipau kāryādhipāḥ
Vocativekāryādhipa kāryādhipau kāryādhipāḥ
Accusativekāryādhipam kāryādhipau kāryādhipān
Instrumentalkāryādhipena kāryādhipābhyām kāryādhipaiḥ kāryādhipebhiḥ
Dativekāryādhipāya kāryādhipābhyām kāryādhipebhyaḥ
Ablativekāryādhipāt kāryādhipābhyām kāryādhipebhyaḥ
Genitivekāryādhipasya kāryādhipayoḥ kāryādhipānām
Locativekāryādhipe kāryādhipayoḥ kāryādhipeṣu

Compound kāryādhipa -

Adverb -kāryādhipam -kāryādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria