Declension table of ?kārūṣakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kārūṣakā | kārūṣake | kārūṣakāḥ |
Vocative | kārūṣake | kārūṣake | kārūṣakāḥ |
Accusative | kārūṣakām | kārūṣake | kārūṣakāḥ |
Instrumental | kārūṣakayā | kārūṣakābhyām | kārūṣakābhiḥ |
Dative | kārūṣakāyai | kārūṣakābhyām | kārūṣakābhyaḥ |
Ablative | kārūṣakāyāḥ | kārūṣakābhyām | kārūṣakābhyaḥ |
Genitive | kārūṣakāyāḥ | kārūṣakayoḥ | kārūṣakāṇām |
Locative | kārūṣakāyām | kārūṣakayoḥ | kārūṣakāsu |