Declension table of ?kārudhāyas

Deva

MasculineSingularDualPlural
Nominativekārudhāyān kārudhāyāṃsau kārudhāyāṃsaḥ
Vocativekārudhāyan kārudhāyāṃsau kārudhāyāṃsaḥ
Accusativekārudhāyāṃsam kārudhāyāṃsau kārudhāyasaḥ
Instrumentalkārudhāyasā kārudhāyobhyām kārudhāyobhiḥ
Dativekārudhāyase kārudhāyobhyām kārudhāyobhyaḥ
Ablativekārudhāyasaḥ kārudhāyobhyām kārudhāyobhyaḥ
Genitivekārudhāyasaḥ kārudhāyasoḥ kārudhāyasām
Locativekārudhāyasi kārudhāyasoḥ kārudhāyaḥsu

Compound kārudhāyas -

Adverb -kārudhāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria