Declension table of ?kāruṇyaveditva

Deva

NeuterSingularDualPlural
Nominativekāruṇyaveditvam kāruṇyaveditve kāruṇyaveditvāni
Vocativekāruṇyaveditva kāruṇyaveditve kāruṇyaveditvāni
Accusativekāruṇyaveditvam kāruṇyaveditve kāruṇyaveditvāni
Instrumentalkāruṇyaveditvena kāruṇyaveditvābhyām kāruṇyaveditvaiḥ
Dativekāruṇyaveditvāya kāruṇyaveditvābhyām kāruṇyaveditvebhyaḥ
Ablativekāruṇyaveditvāt kāruṇyaveditvābhyām kāruṇyaveditvebhyaḥ
Genitivekāruṇyaveditvasya kāruṇyaveditvayoḥ kāruṇyaveditvānām
Locativekāruṇyaveditve kāruṇyaveditvayoḥ kāruṇyaveditveṣu

Compound kāruṇyaveditva -

Adverb -kāruṇyaveditvam -kāruṇyaveditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria