Declension table of ?kāruṇyavedin

Deva

NeuterSingularDualPlural
Nominativekāruṇyavedi kāruṇyavedinī kāruṇyavedīni
Vocativekāruṇyavedin kāruṇyavedi kāruṇyavedinī kāruṇyavedīni
Accusativekāruṇyavedi kāruṇyavedinī kāruṇyavedīni
Instrumentalkāruṇyavedinā kāruṇyavedibhyām kāruṇyavedibhiḥ
Dativekāruṇyavedine kāruṇyavedibhyām kāruṇyavedibhyaḥ
Ablativekāruṇyavedinaḥ kāruṇyavedibhyām kāruṇyavedibhyaḥ
Genitivekāruṇyavedinaḥ kāruṇyavedinoḥ kāruṇyavedinām
Locativekāruṇyavedini kāruṇyavedinoḥ kāruṇyavediṣu

Compound kāruṇyavedi -

Adverb -kāruṇyavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria