Declension table of ?kāruṇyamaya

Deva

NeuterSingularDualPlural
Nominativekāruṇyamayam kāruṇyamaye kāruṇyamayāni
Vocativekāruṇyamaya kāruṇyamaye kāruṇyamayāni
Accusativekāruṇyamayam kāruṇyamaye kāruṇyamayāni
Instrumentalkāruṇyamayena kāruṇyamayābhyām kāruṇyamayaiḥ
Dativekāruṇyamayāya kāruṇyamayābhyām kāruṇyamayebhyaḥ
Ablativekāruṇyamayāt kāruṇyamayābhyām kāruṇyamayebhyaḥ
Genitivekāruṇyamayasya kāruṇyamayayoḥ kāruṇyamayānām
Locativekāruṇyamaye kāruṇyamayayoḥ kāruṇyamayeṣu

Compound kāruṇyamaya -

Adverb -kāruṇyamayam -kāruṇyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria