Declension table of ?kāruṇyamaya

Deva

MasculineSingularDualPlural
Nominativekāruṇyamayaḥ kāruṇyamayau kāruṇyamayāḥ
Vocativekāruṇyamaya kāruṇyamayau kāruṇyamayāḥ
Accusativekāruṇyamayam kāruṇyamayau kāruṇyamayān
Instrumentalkāruṇyamayena kāruṇyamayābhyām kāruṇyamayaiḥ kāruṇyamayebhiḥ
Dativekāruṇyamayāya kāruṇyamayābhyām kāruṇyamayebhyaḥ
Ablativekāruṇyamayāt kāruṇyamayābhyām kāruṇyamayebhyaḥ
Genitivekāruṇyamayasya kāruṇyamayayoḥ kāruṇyamayānām
Locativekāruṇyamaye kāruṇyamayayoḥ kāruṇyamayeṣu

Compound kāruṇyamaya -

Adverb -kāruṇyamayam -kāruṇyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria