Declension table of ?kāruṇikā

Deva

FeminineSingularDualPlural
Nominativekāruṇikā kāruṇike kāruṇikāḥ
Vocativekāruṇike kāruṇike kāruṇikāḥ
Accusativekāruṇikām kāruṇike kāruṇikāḥ
Instrumentalkāruṇikayā kāruṇikābhyām kāruṇikābhiḥ
Dativekāruṇikāyai kāruṇikābhyām kāruṇikābhyaḥ
Ablativekāruṇikāyāḥ kāruṇikābhyām kāruṇikābhyaḥ
Genitivekāruṇikāyāḥ kāruṇikayoḥ kāruṇikānām
Locativekāruṇikāyām kāruṇikayoḥ kāruṇikāsu

Adverb -kāruṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria