Declension table of ?kāruṇḍī

Deva

FeminineSingularDualPlural
Nominativekāruṇḍī kāruṇḍyau kāruṇḍyaḥ
Vocativekāruṇḍi kāruṇḍyau kāruṇḍyaḥ
Accusativekāruṇḍīm kāruṇḍyau kāruṇḍīḥ
Instrumentalkāruṇḍyā kāruṇḍībhyām kāruṇḍībhiḥ
Dativekāruṇḍyai kāruṇḍībhyām kāruṇḍībhyaḥ
Ablativekāruṇḍyāḥ kāruṇḍībhyām kāruṇḍībhyaḥ
Genitivekāruṇḍyāḥ kāruṇḍyoḥ kāruṇḍīnām
Locativekāruṇḍyām kāruṇḍyoḥ kāruṇḍīṣu

Compound kāruṇḍi - kāruṇḍī -

Adverb -kāruṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria