Declension table of ?kārttikeyaprasū

Deva

FeminineSingularDualPlural
Nominativekārttikeyaprasūḥ kārttikeyaprasuvau kārttikeyaprasuvaḥ
Vocativekārttikeyaprasūḥ kārttikeyaprasu kārttikeyaprasuvau kārttikeyaprasuvaḥ
Accusativekārttikeyaprasuvam kārttikeyaprasuvau kārttikeyaprasuvaḥ
Instrumentalkārttikeyaprasuvā kārttikeyaprasūbhyām kārttikeyaprasūbhiḥ
Dativekārttikeyaprasuvai kārttikeyaprasuve kārttikeyaprasūbhyām kārttikeyaprasūbhyaḥ
Ablativekārttikeyaprasuvāḥ kārttikeyaprasuvaḥ kārttikeyaprasūbhyām kārttikeyaprasūbhyaḥ
Genitivekārttikeyaprasuvāḥ kārttikeyaprasuvaḥ kārttikeyaprasuvoḥ kārttikeyaprasūnām kārttikeyaprasuvām
Locativekārttikeyaprasuvi kārttikeyaprasuvām kārttikeyaprasuvoḥ kārttikeyaprasūṣu

Compound kārttikeyaprasū -

Adverb -kārttikeyaprasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria