Declension table of ?kārttikasiddhānta

Deva

MasculineSingularDualPlural
Nominativekārttikasiddhāntaḥ kārttikasiddhāntau kārttikasiddhāntāḥ
Vocativekārttikasiddhānta kārttikasiddhāntau kārttikasiddhāntāḥ
Accusativekārttikasiddhāntam kārttikasiddhāntau kārttikasiddhāntān
Instrumentalkārttikasiddhāntena kārttikasiddhāntābhyām kārttikasiddhāntaiḥ kārttikasiddhāntebhiḥ
Dativekārttikasiddhāntāya kārttikasiddhāntābhyām kārttikasiddhāntebhyaḥ
Ablativekārttikasiddhāntāt kārttikasiddhāntābhyām kārttikasiddhāntebhyaḥ
Genitivekārttikasiddhāntasya kārttikasiddhāntayoḥ kārttikasiddhāntānām
Locativekārttikasiddhānte kārttikasiddhāntayoḥ kārttikasiddhānteṣu

Compound kārttikasiddhānta -

Adverb -kārttikasiddhāntam -kārttikasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria