Declension table of ?kārttikamāhātmya

Deva

NeuterSingularDualPlural
Nominativekārttikamāhātmyam kārttikamāhātmye kārttikamāhātmyāni
Vocativekārttikamāhātmya kārttikamāhātmye kārttikamāhātmyāni
Accusativekārttikamāhātmyam kārttikamāhātmye kārttikamāhātmyāni
Instrumentalkārttikamāhātmyena kārttikamāhātmyābhyām kārttikamāhātmyaiḥ
Dativekārttikamāhātmyāya kārttikamāhātmyābhyām kārttikamāhātmyebhyaḥ
Ablativekārttikamāhātmyāt kārttikamāhātmyābhyām kārttikamāhātmyebhyaḥ
Genitivekārttikamāhātmyasya kārttikamāhātmyayoḥ kārttikamāhātmyānām
Locativekārttikamāhātmye kārttikamāhātmyayoḥ kārttikamāhātmyeṣu

Compound kārttikamāhātmya -

Adverb -kārttikamāhātmyam -kārttikamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria