Declension table of ?kārpāsatāntava

Deva

NeuterSingularDualPlural
Nominativekārpāsatāntavam kārpāsatāntave kārpāsatāntavāni
Vocativekārpāsatāntava kārpāsatāntave kārpāsatāntavāni
Accusativekārpāsatāntavam kārpāsatāntave kārpāsatāntavāni
Instrumentalkārpāsatāntavena kārpāsatāntavābhyām kārpāsatāntavaiḥ
Dativekārpāsatāntavāya kārpāsatāntavābhyām kārpāsatāntavebhyaḥ
Ablativekārpāsatāntavāt kārpāsatāntavābhyām kārpāsatāntavebhyaḥ
Genitivekārpāsatāntavasya kārpāsatāntavayoḥ kārpāsatāntavānām
Locativekārpāsatāntave kārpāsatāntavayoḥ kārpāsatāntaveṣu

Compound kārpāsatāntava -

Adverb -kārpāsatāntavam -kārpāsatāntavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria