Declension table of ?kārpāsanāsikā

Deva

FeminineSingularDualPlural
Nominativekārpāsanāsikā kārpāsanāsike kārpāsanāsikāḥ
Vocativekārpāsanāsike kārpāsanāsike kārpāsanāsikāḥ
Accusativekārpāsanāsikām kārpāsanāsike kārpāsanāsikāḥ
Instrumentalkārpāsanāsikayā kārpāsanāsikābhyām kārpāsanāsikābhiḥ
Dativekārpāsanāsikāyai kārpāsanāsikābhyām kārpāsanāsikābhyaḥ
Ablativekārpāsanāsikāyāḥ kārpāsanāsikābhyām kārpāsanāsikābhyaḥ
Genitivekārpāsanāsikāyāḥ kārpāsanāsikayoḥ kārpāsanāsikānām
Locativekārpāsanāsikāyām kārpāsanāsikayoḥ kārpāsanāsikāsu

Adverb -kārpāsanāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria