Declension table of ?kārpāsāsthi

Deva

NeuterSingularDualPlural
Nominativekārpāsāsthi kārpāsāsthinī kārpāsāsthīni
Vocativekārpāsāsthi kārpāsāsthinī kārpāsāsthīni
Accusativekārpāsāsthi kārpāsāsthinī kārpāsāsthīni
Instrumentalkārpāsāsthinā kārpāsāsthibhyām kārpāsāsthibhiḥ
Dativekārpāsāsthine kārpāsāsthibhyām kārpāsāsthibhyaḥ
Ablativekārpāsāsthinaḥ kārpāsāsthibhyām kārpāsāsthibhyaḥ
Genitivekārpāsāsthinaḥ kārpāsāsthinoḥ kārpāsāsthīnām
Locativekārpāsāsthini kārpāsāsthinoḥ kārpāsāsthiṣu

Compound kārpāsāsthi -

Adverb -kārpāsāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria