Declension table of ?kārmukabhṛtā

Deva

FeminineSingularDualPlural
Nominativekārmukabhṛtā kārmukabhṛte kārmukabhṛtāḥ
Vocativekārmukabhṛte kārmukabhṛte kārmukabhṛtāḥ
Accusativekārmukabhṛtām kārmukabhṛte kārmukabhṛtāḥ
Instrumentalkārmukabhṛtayā kārmukabhṛtābhyām kārmukabhṛtābhiḥ
Dativekārmukabhṛtāyai kārmukabhṛtābhyām kārmukabhṛtābhyaḥ
Ablativekārmukabhṛtāyāḥ kārmukabhṛtābhyām kārmukabhṛtābhyaḥ
Genitivekārmukabhṛtāyāḥ kārmukabhṛtayoḥ kārmukabhṛtānām
Locativekārmukabhṛtāyām kārmukabhṛtayoḥ kārmukabhṛtāsu

Adverb -kārmukabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria