Declension table of ?kārmikya

Deva

NeuterSingularDualPlural
Nominativekārmikyam kārmikye kārmikyāṇi
Vocativekārmikya kārmikye kārmikyāṇi
Accusativekārmikyam kārmikye kārmikyāṇi
Instrumentalkārmikyeṇa kārmikyābhyām kārmikyaiḥ
Dativekārmikyāya kārmikyābhyām kārmikyebhyaḥ
Ablativekārmikyāt kārmikyābhyām kārmikyebhyaḥ
Genitivekārmikyasya kārmikyayoḥ kārmikyāṇām
Locativekārmikye kārmikyayoḥ kārmikyeṣu

Compound kārmikya -

Adverb -kārmikyam -kārmikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria