Declension table of ?kārmaraṅga

Deva

NeuterSingularDualPlural
Nominativekārmaraṅgam kārmaraṅge kārmaraṅgāṇi
Vocativekārmaraṅga kārmaraṅge kārmaraṅgāṇi
Accusativekārmaraṅgam kārmaraṅge kārmaraṅgāṇi
Instrumentalkārmaraṅgeṇa kārmaraṅgābhyām kārmaraṅgaiḥ
Dativekārmaraṅgāya kārmaraṅgābhyām kārmaraṅgebhyaḥ
Ablativekārmaraṅgāt kārmaraṅgābhyām kārmaraṅgebhyaḥ
Genitivekārmaraṅgasya kārmaraṅgayoḥ kārmaraṅgāṇām
Locativekārmaraṅge kārmaraṅgayoḥ kārmaraṅgeṣu

Compound kārmaraṅga -

Adverb -kārmaraṅgam -kārmaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria