Declension table of ?kārmaraṅga

Deva

MasculineSingularDualPlural
Nominativekārmaraṅgaḥ kārmaraṅgau kārmaraṅgāḥ
Vocativekārmaraṅga kārmaraṅgau kārmaraṅgāḥ
Accusativekārmaraṅgam kārmaraṅgau kārmaraṅgān
Instrumentalkārmaraṅgeṇa kārmaraṅgābhyām kārmaraṅgaiḥ kārmaraṅgebhiḥ
Dativekārmaraṅgāya kārmaraṅgābhyām kārmaraṅgebhyaḥ
Ablativekārmaraṅgāt kārmaraṅgābhyām kārmaraṅgebhyaḥ
Genitivekārmaraṅgasya kārmaraṅgayoḥ kārmaraṅgāṇām
Locativekārmaraṅge kārmaraṅgayoḥ kārmaraṅgeṣu

Compound kārmaraṅga -

Adverb -kārmaraṅgam -kārmaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria