Declension table of ?kārmāryāyaṇi

Deva

MasculineSingularDualPlural
Nominativekārmāryāyaṇiḥ kārmāryāyaṇī kārmāryāyaṇayaḥ
Vocativekārmāryāyaṇe kārmāryāyaṇī kārmāryāyaṇayaḥ
Accusativekārmāryāyaṇim kārmāryāyaṇī kārmāryāyaṇīn
Instrumentalkārmāryāyaṇinā kārmāryāyaṇibhyām kārmāryāyaṇibhiḥ
Dativekārmāryāyaṇaye kārmāryāyaṇibhyām kārmāryāyaṇibhyaḥ
Ablativekārmāryāyaṇeḥ kārmāryāyaṇibhyām kārmāryāyaṇibhyaḥ
Genitivekārmāryāyaṇeḥ kārmāryāyaṇyoḥ kārmāryāyaṇīnām
Locativekārmāryāyaṇau kārmāryāyaṇyoḥ kārmāryāyaṇiṣu

Compound kārmāryāyaṇi -

Adverb -kārmāryāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria