Declension table of ?kārmaṇeyaka

Deva

MasculineSingularDualPlural
Nominativekārmaṇeyakaḥ kārmaṇeyakau kārmaṇeyakāḥ
Vocativekārmaṇeyaka kārmaṇeyakau kārmaṇeyakāḥ
Accusativekārmaṇeyakam kārmaṇeyakau kārmaṇeyakān
Instrumentalkārmaṇeyakena kārmaṇeyakābhyām kārmaṇeyakaiḥ kārmaṇeyakebhiḥ
Dativekārmaṇeyakāya kārmaṇeyakābhyām kārmaṇeyakebhyaḥ
Ablativekārmaṇeyakāt kārmaṇeyakābhyām kārmaṇeyakebhyaḥ
Genitivekārmaṇeyakasya kārmaṇeyakayoḥ kārmaṇeyakānām
Locativekārmaṇeyake kārmaṇeyakayoḥ kārmaṇeyakeṣu

Compound kārmaṇeyaka -

Adverb -kārmaṇeyakam -kārmaṇeyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria