Declension table of ?kārmaṇatva

Deva

NeuterSingularDualPlural
Nominativekārmaṇatvam kārmaṇatve kārmaṇatvāni
Vocativekārmaṇatva kārmaṇatve kārmaṇatvāni
Accusativekārmaṇatvam kārmaṇatve kārmaṇatvāni
Instrumentalkārmaṇatvena kārmaṇatvābhyām kārmaṇatvaiḥ
Dativekārmaṇatvāya kārmaṇatvābhyām kārmaṇatvebhyaḥ
Ablativekārmaṇatvāt kārmaṇatvābhyām kārmaṇatvebhyaḥ
Genitivekārmaṇatvasya kārmaṇatvayoḥ kārmaṇatvānām
Locativekārmaṇatve kārmaṇatvayoḥ kārmaṇatveṣu

Compound kārmaṇatva -

Adverb -kārmaṇatvam -kārmaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria