Declension table of ?kārkavākavī

Deva

FeminineSingularDualPlural
Nominativekārkavākavī kārkavākavyau kārkavākavyaḥ
Vocativekārkavākavi kārkavākavyau kārkavākavyaḥ
Accusativekārkavākavīm kārkavākavyau kārkavākavīḥ
Instrumentalkārkavākavyā kārkavākavībhyām kārkavākavībhiḥ
Dativekārkavākavyai kārkavākavībhyām kārkavākavībhyaḥ
Ablativekārkavākavyāḥ kārkavākavībhyām kārkavākavībhyaḥ
Genitivekārkavākavyāḥ kārkavākavyoḥ kārkavākavīṇām
Locativekārkavākavyām kārkavākavyoḥ kārkavākavīṣu

Compound kārkavākavi - kārkavākavī -

Adverb -kārkavākavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria