Declension table of ?kārkavākava

Deva

MasculineSingularDualPlural
Nominativekārkavākavaḥ kārkavākavau kārkavākavāḥ
Vocativekārkavākava kārkavākavau kārkavākavāḥ
Accusativekārkavākavam kārkavākavau kārkavākavān
Instrumentalkārkavākaveṇa kārkavākavābhyām kārkavākavaiḥ kārkavākavebhiḥ
Dativekārkavākavāya kārkavākavābhyām kārkavākavebhyaḥ
Ablativekārkavākavāt kārkavākavābhyām kārkavākavebhyaḥ
Genitivekārkavākavasya kārkavākavayoḥ kārkavākavāṇām
Locativekārkavākave kārkavākavayoḥ kārkavākaveṣu

Compound kārkavākava -

Adverb -kārkavākavam -kārkavākavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria