Declension table of ?kārkandhavī

Deva

FeminineSingularDualPlural
Nominativekārkandhavī kārkandhavyau kārkandhavyaḥ
Vocativekārkandhavi kārkandhavyau kārkandhavyaḥ
Accusativekārkandhavīm kārkandhavyau kārkandhavīḥ
Instrumentalkārkandhavyā kārkandhavībhyām kārkandhavībhiḥ
Dativekārkandhavyai kārkandhavībhyām kārkandhavībhyaḥ
Ablativekārkandhavyāḥ kārkandhavībhyām kārkandhavībhyaḥ
Genitivekārkandhavyāḥ kārkandhavyoḥ kārkandhavīnām
Locativekārkandhavyām kārkandhavyoḥ kārkandhavīṣu

Compound kārkandhavi - kārkandhavī -

Adverb -kārkandhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria