Declension table of ?kārkandhava

Deva

NeuterSingularDualPlural
Nominativekārkandhavam kārkandhave kārkandhavāni
Vocativekārkandhava kārkandhave kārkandhavāni
Accusativekārkandhavam kārkandhave kārkandhavāni
Instrumentalkārkandhavena kārkandhavābhyām kārkandhavaiḥ
Dativekārkandhavāya kārkandhavābhyām kārkandhavebhyaḥ
Ablativekārkandhavāt kārkandhavābhyām kārkandhavebhyaḥ
Genitivekārkandhavasya kārkandhavayoḥ kārkandhavānām
Locativekārkandhave kārkandhavayoḥ kārkandhaveṣu

Compound kārkandhava -

Adverb -kārkandhavam -kārkandhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria