Declension table of ?kārkandhava

Deva

MasculineSingularDualPlural
Nominativekārkandhavaḥ kārkandhavau kārkandhavāḥ
Vocativekārkandhava kārkandhavau kārkandhavāḥ
Accusativekārkandhavam kārkandhavau kārkandhavān
Instrumentalkārkandhavena kārkandhavābhyām kārkandhavaiḥ kārkandhavebhiḥ
Dativekārkandhavāya kārkandhavābhyām kārkandhavebhyaḥ
Ablativekārkandhavāt kārkandhavābhyām kārkandhavebhyaḥ
Genitivekārkandhavasya kārkandhavayoḥ kārkandhavānām
Locativekārkandhave kārkandhavayoḥ kārkandhaveṣu

Compound kārkandhava -

Adverb -kārkandhavam -kārkandhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria