Declension table of ?kāritavat

Deva

NeuterSingularDualPlural
Nominativekāritavat kāritavantī kāritavatī kāritavanti
Vocativekāritavat kāritavantī kāritavatī kāritavanti
Accusativekāritavat kāritavantī kāritavatī kāritavanti
Instrumentalkāritavatā kāritavadbhyām kāritavadbhiḥ
Dativekāritavate kāritavadbhyām kāritavadbhyaḥ
Ablativekāritavataḥ kāritavadbhyām kāritavadbhyaḥ
Genitivekāritavataḥ kāritavatoḥ kāritavatām
Locativekāritavati kāritavatoḥ kāritavatsu

Adverb -kāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria