Declension table of ?kārikānibandha

Deva

MasculineSingularDualPlural
Nominativekārikānibandhaḥ kārikānibandhau kārikānibandhāḥ
Vocativekārikānibandha kārikānibandhau kārikānibandhāḥ
Accusativekārikānibandham kārikānibandhau kārikānibandhān
Instrumentalkārikānibandhena kārikānibandhābhyām kārikānibandhaiḥ kārikānibandhebhiḥ
Dativekārikānibandhāya kārikānibandhābhyām kārikānibandhebhyaḥ
Ablativekārikānibandhāt kārikānibandhābhyām kārikānibandhebhyaḥ
Genitivekārikānibandhasya kārikānibandhayoḥ kārikānibandhānām
Locativekārikānibandhe kārikānibandhayoḥ kārikānibandheṣu

Compound kārikānibandha -

Adverb -kārikānibandham -kārikānibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria