Declension table of ?kārīṣi

Deva

MasculineSingularDualPlural
Nominativekārīṣiḥ kārīṣī kārīṣayaḥ
Vocativekārīṣe kārīṣī kārīṣayaḥ
Accusativekārīṣim kārīṣī kārīṣīn
Instrumentalkārīṣiṇā kārīṣibhyām kārīṣibhiḥ
Dativekārīṣaye kārīṣibhyām kārīṣibhyaḥ
Ablativekārīṣeḥ kārīṣibhyām kārīṣibhyaḥ
Genitivekārīṣeḥ kārīṣyoḥ kārīṣīṇām
Locativekārīṣau kārīṣyoḥ kārīṣiṣu

Compound kārīṣi -

Adverb -kārīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria