Declension table of ?kāreṇupāli

Deva

MasculineSingularDualPlural
Nominativekāreṇupāliḥ kāreṇupālī kāreṇupālayaḥ
Vocativekāreṇupāle kāreṇupālī kāreṇupālayaḥ
Accusativekāreṇupālim kāreṇupālī kāreṇupālīn
Instrumentalkāreṇupālinā kāreṇupālibhyām kāreṇupālibhiḥ
Dativekāreṇupālaye kāreṇupālibhyām kāreṇupālibhyaḥ
Ablativekāreṇupāleḥ kāreṇupālibhyām kāreṇupālibhyaḥ
Genitivekāreṇupāleḥ kāreṇupālyoḥ kāreṇupālīnām
Locativekāreṇupālau kāreṇupālyoḥ kāreṇupāliṣu

Compound kāreṇupāli -

Adverb -kāreṇupāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria