Declension table of ?kārdameya

Deva

MasculineSingularDualPlural
Nominativekārdameyaḥ kārdameyau kārdameyāḥ
Vocativekārdameya kārdameyau kārdameyāḥ
Accusativekārdameyam kārdameyau kārdameyān
Instrumentalkārdameyena kārdameyābhyām kārdameyaiḥ kārdameyebhiḥ
Dativekārdameyāya kārdameyābhyām kārdameyebhyaḥ
Ablativekārdameyāt kārdameyābhyām kārdameyebhyaḥ
Genitivekārdameyasya kārdameyayoḥ kārdameyānām
Locativekārdameye kārdameyayoḥ kārdameyeṣu

Compound kārdameya -

Adverb -kārdameyam -kārdameyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria