Declension table of ?kārayitavyadakṣa

Deva

MasculineSingularDualPlural
Nominativekārayitavyadakṣaḥ kārayitavyadakṣau kārayitavyadakṣāḥ
Vocativekārayitavyadakṣa kārayitavyadakṣau kārayitavyadakṣāḥ
Accusativekārayitavyadakṣam kārayitavyadakṣau kārayitavyadakṣān
Instrumentalkārayitavyadakṣeṇa kārayitavyadakṣābhyām kārayitavyadakṣaiḥ kārayitavyadakṣebhiḥ
Dativekārayitavyadakṣāya kārayitavyadakṣābhyām kārayitavyadakṣebhyaḥ
Ablativekārayitavyadakṣāt kārayitavyadakṣābhyām kārayitavyadakṣebhyaḥ
Genitivekārayitavyadakṣasya kārayitavyadakṣayoḥ kārayitavyadakṣāṇām
Locativekārayitavyadakṣe kārayitavyadakṣayoḥ kārayitavyadakṣeṣu

Compound kārayitavyadakṣa -

Adverb -kārayitavyadakṣam -kārayitavyadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria