Declension table of ?kārayitavyā

Deva

FeminineSingularDualPlural
Nominativekārayitavyā kārayitavye kārayitavyāḥ
Vocativekārayitavye kārayitavye kārayitavyāḥ
Accusativekārayitavyām kārayitavye kārayitavyāḥ
Instrumentalkārayitavyayā kārayitavyābhyām kārayitavyābhiḥ
Dativekārayitavyāyai kārayitavyābhyām kārayitavyābhyaḥ
Ablativekārayitavyāyāḥ kārayitavyābhyām kārayitavyābhyaḥ
Genitivekārayitavyāyāḥ kārayitavyayoḥ kārayitavyānām
Locativekārayitavyāyām kārayitavyayoḥ kārayitavyāsu

Adverb -kārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria