Declension table of ?kārayitavya

Deva

MasculineSingularDualPlural
Nominativekārayitavyaḥ kārayitavyau kārayitavyāḥ
Vocativekārayitavya kārayitavyau kārayitavyāḥ
Accusativekārayitavyam kārayitavyau kārayitavyān
Instrumentalkārayitavyena kārayitavyābhyām kārayitavyaiḥ kārayitavyebhiḥ
Dativekārayitavyāya kārayitavyābhyām kārayitavyebhyaḥ
Ablativekārayitavyāt kārayitavyābhyām kārayitavyebhyaḥ
Genitivekārayitavyasya kārayitavyayoḥ kārayitavyānām
Locativekārayitavye kārayitavyayoḥ kārayitavyeṣu

Compound kārayitavya -

Adverb -kārayitavyam -kārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria