Declension table of ?kārayiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativekārayiṣṇu_ā kārayiṣṇu_e kārayiṣṇu_āḥ
Vocativekārayiṣṇu_e kārayiṣṇu_e kārayiṣṇu_āḥ
Accusativekārayiṣṇu_ām kārayiṣṇu_e kārayiṣṇu_āḥ
Instrumentalkārayiṣṇu_ayā kārayiṣṇu_ābhyām kārayiṣṇu_ābhiḥ
Dativekārayiṣṇu_āyai kārayiṣṇu_ābhyām kārayiṣṇu_ābhyaḥ
Ablativekārayiṣṇu_āyāḥ kārayiṣṇu_ābhyām kārayiṣṇu_ābhyaḥ
Genitivekārayiṣṇu_āyāḥ kārayiṣṇu_ayoḥ kārayiṣṇu_ānām
Locativekārayiṣṇu_āyām kārayiṣṇu_ayoḥ kārayiṣṇu_āsu

Adverb -kārayiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria