Declension table of ?kārayiṣṇu

Deva

NeuterSingularDualPlural
Nominativekārayiṣṇu kārayiṣṇunī kārayiṣṇūni
Vocativekārayiṣṇu kārayiṣṇunī kārayiṣṇūni
Accusativekārayiṣṇu kārayiṣṇunī kārayiṣṇūni
Instrumentalkārayiṣṇunā kārayiṣṇubhyām kārayiṣṇubhiḥ
Dativekārayiṣṇune kārayiṣṇubhyām kārayiṣṇubhyaḥ
Ablativekārayiṣṇunaḥ kārayiṣṇubhyām kārayiṣṇubhyaḥ
Genitivekārayiṣṇunaḥ kārayiṣṇunoḥ kārayiṣṇūnām
Locativekārayiṣṇuni kārayiṣṇunoḥ kārayiṣṇuṣu

Compound kārayiṣṇu -

Adverb -kārayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria