Declension table of ?kārayiṣṇu

Deva

MasculineSingularDualPlural
Nominativekārayiṣṇuḥ kārayiṣṇū kārayiṣṇavaḥ
Vocativekārayiṣṇo kārayiṣṇū kārayiṣṇavaḥ
Accusativekārayiṣṇum kārayiṣṇū kārayiṣṇūn
Instrumentalkārayiṣṇunā kārayiṣṇubhyām kārayiṣṇubhiḥ
Dativekārayiṣṇave kārayiṣṇubhyām kārayiṣṇubhyaḥ
Ablativekārayiṣṇoḥ kārayiṣṇubhyām kārayiṣṇubhyaḥ
Genitivekārayiṣṇoḥ kārayiṣṇvoḥ kārayiṣṇūnām
Locativekārayiṣṇau kārayiṣṇvoḥ kārayiṣṇuṣu

Compound kārayiṣṇu -

Adverb -kārayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria