Declension table of ?kāravya

Deva

NeuterSingularDualPlural
Nominativekāravyam kāravye kāravyāṇi
Vocativekāravya kāravye kāravyāṇi
Accusativekāravyam kāravye kāravyāṇi
Instrumentalkāravyeṇa kāravyābhyām kāravyaiḥ
Dativekāravyāya kāravyābhyām kāravyebhyaḥ
Ablativekāravyāt kāravyābhyām kāravyebhyaḥ
Genitivekāravyasya kāravyayoḥ kāravyāṇām
Locativekāravye kāravyayoḥ kāravyeṣu

Compound kāravya -

Adverb -kāravyam -kāravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria