Declension table of ?kāratantavikī

Deva

FeminineSingularDualPlural
Nominativekāratantavikī kāratantavikyau kāratantavikyaḥ
Vocativekāratantaviki kāratantavikyau kāratantavikyaḥ
Accusativekāratantavikīm kāratantavikyau kāratantavikīḥ
Instrumentalkāratantavikyā kāratantavikībhyām kāratantavikībhiḥ
Dativekāratantavikyai kāratantavikībhyām kāratantavikībhyaḥ
Ablativekāratantavikyāḥ kāratantavikībhyām kāratantavikībhyaḥ
Genitivekāratantavikyāḥ kāratantavikyoḥ kāratantavikīnām
Locativekāratantavikyām kāratantavikyoḥ kāratantavikīṣu

Compound kāratantaviki - kāratantavikī -

Adverb -kāratantaviki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria