Declension table of ?kārakukṣīya

Deva

MasculineSingularDualPlural
Nominativekārakukṣīyaḥ kārakukṣīyau kārakukṣīyāḥ
Vocativekārakukṣīya kārakukṣīyau kārakukṣīyāḥ
Accusativekārakukṣīyam kārakukṣīyau kārakukṣīyān
Instrumentalkārakukṣīyeṇa kārakukṣīyābhyām kārakukṣīyaiḥ kārakukṣīyebhiḥ
Dativekārakukṣīyāya kārakukṣīyābhyām kārakukṣīyebhyaḥ
Ablativekārakukṣīyāt kārakukṣīyābhyām kārakukṣīyebhyaḥ
Genitivekārakukṣīyasya kārakukṣīyayoḥ kārakukṣīyāṇām
Locativekārakukṣīye kārakukṣīyayoḥ kārakukṣīyeṣu

Compound kārakukṣīya -

Adverb -kārakukṣīyam -kārakukṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria